SHIV IS THE ONLY TRUTH

SHIV IS THE ONLY TRUTHSHIV IS THE ONLY TRUTHSHIV IS THE ONLY TRUTH

SHIV IS THE ONLY TRUTH

SHIV IS THE ONLY TRUTHSHIV IS THE ONLY TRUTHSHIV IS THE ONLY TRUTH
  • Home
  • गुरुकुल - Gurukul
  • Vedic Astrology
  • प्रवेश - Admission
  • संस्कृत शिक्षण - Sanskrit
  • भारतीय संस्कृति - Culture
  • संस्कार - Rites
  • पर्व का महत्व - Festivals
  • श्राद्ध का महत्व
  • योग - Yoga
  • चाणक्य निति-Chanakya niti
  • तंत्र - मंत्र - यन्त्र
  • ज्योतिष - Astrology
  • व्यापार - Business
  • आयुर्वेद एवं स्वास्थ्य
  • वास्तु - दोष एवं निवारण
  • टोटका टोना
  • मानव एवं वनस्पतियां
  • Shop
  • More
    • Home
    • गुरुकुल - Gurukul
    • Vedic Astrology
    • प्रवेश - Admission
    • संस्कृत शिक्षण - Sanskrit
    • भारतीय संस्कृति - Culture
    • संस्कार - Rites
    • पर्व का महत्व - Festivals
    • श्राद्ध का महत्व
    • योग - Yoga
    • चाणक्य निति-Chanakya niti
    • तंत्र - मंत्र - यन्त्र
    • ज्योतिष - Astrology
    • व्यापार - Business
    • आयुर्वेद एवं स्वास्थ्य
    • वास्तु - दोष एवं निवारण
    • टोटका टोना
    • मानव एवं वनस्पतियां
    • Shop
  • Home
  • गुरुकुल - Gurukul
  • Vedic Astrology
  • प्रवेश - Admission
  • संस्कृत शिक्षण - Sanskrit
  • भारतीय संस्कृति - Culture
  • संस्कार - Rites
  • पर्व का महत्व - Festivals
  • श्राद्ध का महत्व
  • योग - Yoga
  • चाणक्य निति-Chanakya niti
  • तंत्र - मंत्र - यन्त्र
  • ज्योतिष - Astrology
  • व्यापार - Business
  • आयुर्वेद एवं स्वास्थ्य
  • वास्तु - दोष एवं निवारण
  • टोटका टोना
  • मानव एवं वनस्पतियां
  • Shop

Come , learn sanskrit & open the gateway to divine knowledge

Sanskrit for beginners

संस्कृत वाक्य संग्रह

  • प्र० – तव किं नाम अस्ति ? तुम्हारा नाम क्या है ?
  • उ० - मम नाम _____अस्ति  मेरा नाम _____है |
  • प्र० – तव पितुः नाम किम ?  तुम्हारे पिता का नाम क्या है ?
  • उ० – मम पितुः नाम _____ |  मेरे पिता का नाम ____है | 
  • प्र० – तव पिता किं करोति ? तुम्हारे पिता क्या करते हैं ?
  • उ० – मम पिता _____ कार्यं करोति | मेरे पिता _____काम करते हैं | 
  • प्र० – तव देशः कः ? तुम्हारा देश _____है ? 
  • उ० - मम देशः _____अस्ति |  मेरा देश ______है | 
  • प्र० – तव प्रदेशः कः?   तुम्हारा प्रदेश कौन है ?
  • उ० – मम प्रदेशः ______ अस्ति |  मेरा प्रदेश ______ है | 
  • प्र० – तव मण्डलं किम् ? तुम्हारा जिला कौन है ? 
  • उ० – मम मण्डलंम् ______अस्ति |  मेरा जिला _____है | 
  • प्र० – तव ग्रामः कः ?    तुम्हारा ग्राम कौन है ? 
  • उ० – मम ग्रामः ______अस्ति |   मेरा ग्राम ____है | 
  • प्र०- तव पत्रालयः कुत्र ?   तुम्हारा डाकखाना कहाँ है ? 
  • उ० – मम  पत्रालयः ____ग्रामे अस्ति |   मेरा डाकखाना ____गाँव है |

  • प्र० – अत्र त्वं कुत्र निवससि ?    यहाँ तुम कहाँ रहते हो ?
  • उ० – अत्र अहं _स्थाने ,वीथ्याम् _ सम्भागे निवसामि |   मैं यहाँ___स्थान में ,गली में ,मुहल्ले में रहता हूँ | 
  • प्र० – त्वं किं पठसि ?   तुम क्या पढते हो ? 
  • उ० – अहं संस्कृतं , हिन्दी तथा आंग्लभाषां पठामि |  मैं संस्कृत , हिन्दी तथा आंग्लभाषा पढ़ता हुँ |
  • प्र० – त्वं कुत्र पठसि ?   तुम कहाँ पढते हो ? 
  • उ० – अहं _______ विद्यालये पठामि |  मैं ___ विद्यालय में पढ़ता हुँ | 
  • प्र० – कस्यां कक्षायां पठामि ?   किस कक्षा में पढ़ते हो ?
  • उ० – अहं _______ कक्षायां पठामि | मैं _____कक्षाम में पढ़ते हूँ | 
  • प्र० – किं किं पुस्तकं पठसि ?  कौन - कौन पुस्तक पढ़ते हो ? 
  • उ० - __________ पठामि |  _____________ पढ़ता हूँ | 
  • सूचना –यदि बड़े छात्रों से पृछना हो तो ‘त्वं तव ’ के स्थान पर भवान् ,भवतः एवं स्त्रीलिंग में भवती ,भवत्याः ऐसा प्रयोग करना चाहिए | इसी प्रकार पठसि नीवससि के स्थान पर पठति निवसति ऐसा प्रयोग करना चाहिये |

कुशल -प्रश्र सम्बन्धी वाक्य

  • प्र० – का वार्ता ?कः समाचारः ?  क्या बात है ? क्या हाल है ? 
  • उ० – सर्वं शोभनं वर्तते |  सब कुछ अच्छा है | 
  • प्र० – स्वास्थ्यं शोभनं वर्तसे ?  स्वास्थ्य अच्छा है | 
  • उ० – आम् स्वास्थ्यं शोभनं वर्तते |     हाँ, स्वास्थ्य अच्छा है | 
  • प्र० - कुशलं वर्तते ?  कुशल है।    
  • उ० – आम् ,कुशलं वर्तते |  हाँ, कुशल है | 
  • प्र० – अपि कुशलं वर्तसे त् तुम कुशल से तो हो ? 
  • उ० – आम् कुशली वर्ते      हाँ ,मैं कुशल से हूँ | 
  • प्र० – अपि कुशलिनी भवती ?  आप कुशल से तो हैं ?(स्त्री )
  • उ० –आम् ,कुशलिनी अहम्  हाँ ,मैं कुशल से हूँ | 

आज्ञा एवं अनुरोधवाच्क क्रियापद तथा उनसे साथ लगने वाले उपयोगी अव्यय एवं शब्द 

क्रिया पद   अव्यय एवं शब्द 

क्रिया पद - अव्यय एवं शब्द

  • आगम्यताम् (आएये )    अत्र (यहाँ) उपरि,नीचैः,शीघ्रम् (जल्दी)|
  • गम्यताम् (जाइये)  तत्रः (वहाँ)इतः (यहाँ से )शनैः (धीर )|
  • उपविस्यताम (बैठिये )  सम्यक् (अच्छी तरह ) सुखम् (आराम से)|
  • आस्यताम् (बैठिये )    तूष्णीम् (चुप चाप )झटिति (जल्दी)अत्र,| 
  • उत्त्थीयताम् (उठिये )   इतः (यहाँ से)ततः (वहाँ से )शीघ्रम् (जल्दी )|
  • दीयताम् (दीजिये)   इदम् (यह) तत् (वह) किञ्चित् (कुछ ) |
  • गृह्राताम् (लीजिये)   अल्पम् ,(थोड़ा) सर्वम् (सब)निःसङोच्म् |
  • कथ्यताम् (कहिये)  स्वकार्यम् (अपना काम ), समाचारः , किमपि |
  • श्रूयताम् (सुनिये )   किञ्चित् (कुछ )गीतम् श्लोकः , कथा |
  • चल्यताम् (चलिये )  अग्रे (आगे )पश्चात् (पीछे)शीघ्रम्|शनैःशनैः | 
  • विरम्यताम् (रुकिये)  किञ्चित् क्षणम (थोड़ी देर) अत्रैव (यहीं पर )|
  • स्थीयताम् (ठहरिये)  अत्रैव (वहीं पर)तावत् (तबतक)|
  • भक्ष्यताम् (खाइये)   शनैः शनैः ,त्वरितम् ,(जल्दी) निः सङकोचम् |
  • पियताम् (पीजिये)     जलम् ,दुग्धम् ,रसः ,चायम् ,काफी | 
  • अपस्त्रियताम् (हटिये)   इतः,ततः ,द्वारात् (द्वार से)मार्गात् | 
  • दृश्यताम् (देखिये)   चित्रम्,नाटकम्, दृश्यम, पुस्तकम् |
  • आनीयताम् (ले आइये)  ततः(वहाँ से) अधः (नीचे) शीघ्रम् |
  • नीयताम् (ले आइये)  इतः (वहाँ से)उपरि,शनैः शनैः |
  • पठयताम् (पढ़िये)  पाठः,पुस्तकम् , श्लोकः, कविता ,किमपि |
  • लिख्यताम् (लिखिये)  पत्रम्,लेखः,अनुवादः, निबन्धः, अर्थः | 
  • क्रियताम् (कीजिये)  स्वकार्यम् , शीघ्रम् , निर्भयम् | 
  • उच्यताम् (बोलिये)  स्पष्टम् (साफ)सम्यक् ,शीघ्रं , निर्भयम् |
  • त्यज्यताम् (छोड़िये)  इयं वार्ता (यह बात)इदं स्थानम् ,अयं विवादः | 
  • उद्घाटयताम् –(खोलिये)  तालकम् (ताला)द्वारम् ,कपाटम् (कीवाड़ी)|
  • पिधीयाताम् –वन्द (कीजिए)  गवाक्षम् (खिड़की) पेटिका (पेटी)जलयंत्र्म् |
  • दशर्यताम् (दिखाइये)   मार्गः (रास्ता) स्थानम्, अनुवादः,लेखः|   
  • आहूयताम्(बुलाइये)  बालकः,छात्रः ,सेवकःशीघ्रम् |
  • अन्विष्यताम् (ढूँढ़िये)      अत्र ,तत्र ,सेवकः,शीघ्रम् | 
  • उत्तथाप्ताम् (उठाइये)     उपरी,स्मयक् शनैः ,झटिती |
  • ज्वाल्यताम् (जलाइये)  दीपः,विद्युद्दीपः ,वर्तीका (बत्ती )|    

क्रिया पद - अव्यय एवं शब्द

  • नीर्वाप्यताम् (बुझाइये)  हसन्ती (अंगीठी ) इन्धनम् ( लकङी)| 
  • गीयताम् ( (गाइये)     गीतम् ,गानम् ,कविता ,श्रोल्कः |
  • क्षिप्यताम् (फेंकिये)   अवकरः (कूड़ा)बहिः (बाहर)दुरे |
  • विस्तीर्यताम् (फैलाइये)  आसनम् ,कम्बलम्, आस्तरणम् |
  • प्रसार्यताम् पसारिये  वस्त्रम्,आसनम् , उपरि ,सम्यक् ,कम्बलम् | 
  • वाद्यताम्(बजाइये)  वाद्यम् , (बाजा)घीण्टका ,घण्टा |
  • स्थाप्यतम् (रखिये)  अत्र, तत्र ,उपरि , नीचै ,मध्ये | 
  • सम्मार्ज्यताम(बुहारिये )  गृहम्, प्राङग्णम्, द्वारम् ,प्रकोष्ठः | 
  • प्रक्षाल्यताम् (धोइये)  पात्रम् ,वस्त्रम्,स्थानम्,मुखम् |  
  • आस्तिर्यताम्(बिछाइये)  आसनम्, आस्तरणम् (बिछौना) शय्या |
  • अपसार्यताम् (हटाइये)  इदम्, ततः,इतःशीग्रम किञ्चित् |  

  

सूचना -१_ ऊपर लिखे हुए सभी क्रियापद कर्मवाच्य एवं भाववाच्य के है | अतः इनके साथ त्वं भवान भवती आदि प्रथमान्त पदों का प्रयोग नहीं होता | इसके स्थान पर त्वया ,भवता , भवत्या आदि तृतीयान्त पदों का प्रयोग करना चाहिए |छात्रों को इस भेद को अच्छी तरह समझ लेना चाहिए | 

२ – ऊपर लिखे  आइये जाइये आदि हिन्दी क्रियापदो के स्थान पर आओ जाओ आदि पदों का भी प्रयोग करना तेना चाहीए ।

३- ऊपर तिखे क्रियापदों में न तथा मा लगाकर निषेय़धवाचक वाक्यों का प्रयोग करना चाहिये।


  • शय्याताम् सोइये   अधः, उपरि, सुखम्, सोनन्दम्।
  • जागर्यताम् जागिये  महाशय, मित्रवर, शीघ्रम्, झटिति।
  • पृच्छ्यताम पूछिये  प्रश्नः, समाचारः, पाठः, अर्थः |
  • आरभ्यताम् आरम्भ कीजिये  प्रार्थनाः, श्लोकः, पाठः, संगीतम् | 
  • समाप्यताम् समाप्त कीजिये  कार्यम्, कार्यक्रमः, मङ्गलाचरणम् ।
  • धार्यताम् धारण कीजिये वस्त्रम्, पादुका, उपानत् (जूता)
  • क्षम्यताम् क्षमा कीजिये दोषः, अपराधः, प्रमादः, (लापरवाही)
  • गन्तुं दीयताम् जाने दीजिये अन्तः(भीतर), बहिः (बाहर) उपरि ।
  • आगन्तुं दीयतम् आने दीजिये  अन्तः(भीतर), बहिः (बाहर) उपरि ।

कुछ प्रश्नवाचक वाक्य (वर्तमान काल)

  • किं करोषि ? क्या करते हो ?
  • किं याचसे? क्या माँगते हो?
  • किं कथयसि? क्या कहते हो?
  • किं पश्यसि? क्या देखते हो?
  • किं पृच्छसि? क्या पूछते हो?
  • कुत्र गच्छसि? कहाँ जाते हो?
  • किम् इच्छसि? क्या चाहते हो?
  • किम् अन्वेषयसि? क्या ढूँढते हो?
  • भवान् किं करोति? आप क्या करते हैं?
  • भवान् किम् इच्छति? आप क्या चाहते हैं?
  • भवान् कुत्र गच्छति? आप कहाँ जाते है?
  • भवान् किं कथयति? आप क्या कहते हैं? 
  • भवान् किं पृच्छति? आप क्या पूछते हैं?
  • भवान् किम् आन्वेषयति? आप क्या ढूँढते हैं?
  • भवान् किं याचते? आप क्या माँगते हैं 

कुछ और वाक्य

  • जानामि जानता हूँ
  • न जानामि नहीं जानता हूँ
  • इच्छामि चाहता हूँ
  • न इच्छामि नहीं चाहता हूँ 
  • आं श्रीमन् जी हाँ
  • नहि श्रीमन्  जी नहीं
  • कथं न क्यों नहीं 
  • अस्ति, वर्तते  है
  • किं वर्तते क्या है
  • न वर्तते, नास्ति नहीं है 
  • न किमपि कुछ नहीं 
  • इष्यते  चाहिए
  • न इष्यते नहीं चाहीए
  • किमपि न इष्यते कुछ नहीं चाहिए

छात्रों से कहने योग्य कुछ और वाक्य र्वतमान काल

  •  कथं न पठसि ? क्यों नहिं पढते हो ?
  • कथं न लिखसि? क्यो नहीं लिखते हो ?  
  • कथं न वदसि ? क्यों नहीं बोलते हो ? कथं न उत्तरं ददासि? क्यों नहिं उत्तर देते हो?
  • किञ्चित् वत्तकव्यं वर्तते ? कुछ कहना है?
  • किञ्चित् प्रष्टवयं वर्तते? कुछ पुछना है ?
  • क्वचित् गन्तव्यं वर्तते? कहीं जाना है?
  • जानासि ? जानते हो?
  • हुध्यसे ? समझते हो?
  • श्र्णोषि ? सुनते हो?
  • निद्रासि ? सोते हो?
  • चतिसि ? चलते हो?
  • आगच्छामि ? आते हो?
  • गोपयसि ? छिपाते हो?
  • असतयं वदसि? झुठ बोलते हो 

कुछ आज्ञा लेनें के वाक्य

  • पठानि पढु ? गच्छानि जाऊँ? करवानि करूँ?
  • लिखानि लिखुँ ? आगच्छानि आऊँ? कथयानि कहूँ?
  • वाचयानि वाचुँ ? नयानि ले जाऊँ? वदानि बोलूँ?
  • श्रावयानि सुनाऊँ? आनयानि ले आऊँ ? चलानि  चलूँ?
  • दर्शयानि दिखाऊँ? तिष्ठानि ठहरुँ? वादयनि बजाऊ?
  • पृच्छानि पूछूँ? उपविशानि बैठूँ? पाठयानि पढाऊँ?
  • त्यजानि छोड दूँ? आहयानि बुताऊँ? लेखयानि लिखाऊँ? 

कुछ भूतकाल के क्रियापद

  • कृतवान् किया 
  • गतवान् गया
  • ज्वालितवान् जलाया
  • निर्वापितवान् बुझाया
  • आगतवान्  आया 
  • पठितवान्  पढा
  • लिखितवान् लिखा
  • ज्ञातवान् जाना
  • चोरितवान् चुराया
  • गोपितवान् छिपाया
  • नीतवान् ले गया
  • आनीतवान् ले आया
  • उद्धाटितवान् खोला
  • पिहितवान् बन्द किया
  • श्रुतवान् सुना
  • दृष्ट्वान् देखा
  • पृष्ट्वान् पूछा
  • कथितवान् कहा
  • विस्मृतवान् भूल गया
  • धृतवान् रखा
  • दत्तवान् दिया
  • गृहीतवान् लिया 
  • उत्त्थितवान् उठा
  • उपविष्टवान् बैठा
  • भूत्तक्वान् खाया
  • पीतवान् पीया
  • पाठितवान् पढाया
  • लेखितवान् लिखाया
  • श्रावितवान् सुनाया
  • दर्शितवान् दिखाया

१-इन पदों में विद्दार्थी अहं,त्वं, भवान्, सः, यः, अयम् आदि कर्तृपदों को तथा किं, कुत्र, कदा , कथम्, किमर्थ, कुतः, तथा अद्द(आज)ह्राः  (बीता काल) परह्राः (बीता परसों) आदि अव्ययों को जोड़कर वाक्य बनावें।

२- स्त्रीलिंग में वान् के स्थान पर वती तगाना चाहिए। जैसे कृतवती, गतवति, आदि । स्त्रीलिं मे अहम्, त्वम्, भवती, सा, या, का, इयम् आदि कर्तृपद लगा कर बोलना चाहिए।

३-उपर्युत्तक् क्रयापदों में अस्ति , आसीत्, भविष्यति आदि रूपों को जोड़कर कृतवान् अस्ति- किया है, कृतवान् आसीत्- किया था, कृतवान् भविष्यति-किया होगा आदि वाक्यों का प्रयोग करना चाहिए।

कुछ भविष्यत्काल के क्रियापद

  • करिष्यसि करोगे करिष्यामि करूँगा
  • पठिष्यसि पढोगे  पठिष्यामि पढुँगा
  • लेखिष्यसि लिखोगे लेखिष्यामि लिखुँगा
  • वदिष्यमि बोलोगे वदिष्यामि बोलूँगा  
  • श्रावयिष्यसि सुनाओगे  श्रावयियामि सुनाऊँगा
  • दर्शयिष्यसि दिखाओगे  दर्शष्यामि दिखाऊँगा
  • कथयिष्यमि कहोगे कथयिष्यामि कहूँगा
  • गमिष्यसि  जाओगे गमिष्यामि जाऊँगा
  • चलिष्यसि  चलोगे चलिष्यामि चलूँगा
  • मिलिष्यसि मिलोगे मिलिष्यामि मिलूँगा
  • नेष्यसि  ले जाओगे नेष्यामि ले जाऊँगा
  • आनेष्यसि ले आनोगे  आनेष्यामि ते आऊँगा

इन क्रयापदों में सि सथान पर ति लगाकर प्रथम पुरुष का वाक्य, किं लगाकर प्रश्रवाचक वाक्य, न लगाकर निषेधवाचक वाक्य तथा अद्द श्वः (कल) परश्वः (परसों) सायं, प्रातः आदि लगाकर कालवाचक वाक्य बनाने का अभ्यास करें।


  


विद्यार्थियों को सावधान करने के कुछ वाक्य

  • शीघ्र गच्छे   जल्दी जाना शुध्दं लिखेः  शुध्द लिखना
  • शीघ्रम् आगच्छे जल्दी आना शुध्दं पठेः  शुध्दं पठना
  • विलम्बं न कुर्या विलम्ब न करना  न विस्मरेः  भूलना नहीं
  • एवं न कुर्या ऐसा न करना  ध्यानं दद्दाः  ध्यान देना


भोजनालय सम्बन्धी वाक्य

  • पाकस्थानम् लिप्यताम्  चौका लगाओ ।
  • पात्राणि मार्ज्यन्ताम्  बरतन माँजो।
  • भोजन्रसामग्री आनीयताम्  भोजन का सामान लोओ।
  • अग्रिः ज्वाल्यताम्  आग जलाओ।
  • इन्धनम् आनीयताम्   लकङी लाओ।
  • इन्धनं छिध्यताम्  लकङी चीरो।
  • भोजनसामग्री एकत्र क्रियताम्   भोजनसामग्री इकठ्टी करो।
  • तण्डुलं प्रक्षाल्यताम्   चावल धोओ। 
  • पिष्टकं पिण्डीक्रियताम्  आटा सानो।
  • स्थाली अधिरोप्यताम्  बटुली चढ़ाओ।
  • उपस्करः पिष्यताम्  मसाला पिसो।  
  • लवणं प्रक्षिप्यताम्  नमक डालो।
  • शाकः धूपाय्यताम्  शाग छौको।
  • अवलेहः नर्मीयताम्  चटनी बनाओ।
  • सूपे घृतं प्रक्षिप्ताम्  दाल में घी डालो ।
  • रोटिकायां घृतं समज्य  रोटि में घी लगाओ।
  • भोजनं परिवेष्यताम्  भोजन परोसो।  
  • आगम्यताम्, सम्पन्ना, रसवती  आइये, भोजन तैयार है।

अतिथिसत्कार सम्बन्धी वाक्य

  • नमामि, प्रणमामि, नमस्करोमि, प्रणाम नमस्कार।
  • स्वागतं श्रीमताम्  आप का स्वागत है।
  • अपि सकुशल समागताः श्रीमन्त आप सकुसल तो आगये।
  • कृतकृत्याः वयं श्रीमतां दर्शनेन आपके दर्शन से हम कृतकृतय हो गये।
  • अनेन मार्गेण आगम्यताम् इस मार्ग से आइये।
  • कृपया अत्रैव उपानहौ मुच्येताम कृपया यहीं जूता उतार दें ।
  • अत्र वस्तूनि रक्ष्यन्ताम् यहाँ समान रक्खें ।
  • इदं श्रीमताम् आनासस्थानम् अस्ति  यह आपके ठहरने का स्थान है।
  • शौचालयः गम्यताम् शौच जायें।
  • दन्तधावनं क्रयताम् दतुअन करें।
  • स्नान विधीताम् स्नान करें।
  • अयं शौचालयः अस्ति यह शौचालय(पखाना) है।
  • अत्र मृत्तिका वर्तते  यहाँ मिट्टी है।
  • इदं दन्तधावनं वर्तते यह दतुअन है।
  • इदं धौतवस्त्रं वर्तते यह धोती है।
  • इयम् अंगप्रोञ्छनी अस्ति यह अगौंछी है।
  • इदं तैलं वर्तते  यह तेल है।
  • एष दर्पणः अस्ति यह आइना है।
  • इयं कंकतिका वर्तते यह कंघी है।
  • इमानि पुष्पाणि सन्ति ये फूल हैं।
  • जलपानं विधीयताम् जलपान करें।
  • भोजनार्थं चल्यताम्  भोजन के लिये चले।
  • अयं भोजनालय अस्ति यह भोजनालय है।
  • इदम् आसनं वर्तते यह आसन है।
  • ओदनं गृहृताम्  भात लें।
  • सूंप गृहृताम् दाल लें।
  • शाकं गृहृताम् साग लें।
  • शष्कुली गृहृताम् पूड़ी लें।
  • दधि गृहृताम् दही लें।
  • शर्करा गृहृताम् चीनी लें।
  • पर्पट गृहृताम्  पापड़ लें।
  • मोदकं गृहृताम् मिठाइ लें।
  • ओनलेहो गृहृताम् चटनी लें।
  • ताम्बूलं गृहृताम् पान लें।
  • पूगीफलं गृहृताम् सुपारी लें।
  • अपरमपि किञ्चिदिष्यते और भी कुछ चाहिये।
  • स्वल्पमपि किञ्चिदिष्यते थोड़ा भी लें।

दिनचर्या का विवरण

  • अहं प्रातः चतुर्वादने जागर्मि मैं सुबह चार बजे जागता हूँ।
  • ततः ईश्वरस्मरणं करोमि तब ईश्वर का स्मरण करता हूँ।
  • ततः शय्यायाः उत्तिष्ठामि तब शय्या से उठता हूँ।
  • उत्त्थाय गुरुजनान् प्रणमामि उठकर बड़ों को प्रणाम करता हूँ | 
  • ततःप्रकोष्ठं सम्मार्जयामि   तब कमरा साफ करता हूँ | 
  • तत्पश्चात् शौचालयं गच्छामि   उसके बाद शौचालय जाता हूँ | 
  • ततः हस्तौ पादौ प्रक्षालयामि   तब हात और पैर धोता हूँ | 
  • अनन्तरं मुखं प्रक्षालयामि   बाद में मुँह धोता हूँ ।
  • ततः दन्तधावनं करोमि  तब दातुन करता ब हूँ।
  • तदनन्तरं स्नानं करोमि  उसके बाद स्नान करता हूँ।
  • ततः वस्त्रं धारयामि   तब कपड़ा पहनता हूँ। 
  • पश्चात् आद्रँ वस्त्रं प्रक्षालयामि  पीछे गीला कपड़ा धोता हूँ।
  • तदनन्तरं वस्त्रं प्रसारयामि  उसके बाद कपड़ा पसारता हूँ।
  • ततः सन्ध्यावन्दनं करोमि  तब सन्ध्यावन्दनं करता हूँ।
  • ततः गीतापाठं करोमि  तब गीता का पाठ करता हूँ।
  • ततः जलपानं करोमि  तब जलपान करता हूँ।
  • अनन्तरं भोजनं करोमि  तब भोजन करता हूँ।
  • ततः पठितुं विध्यालयं गच्छामि  तब पढ़ने विध्यालय जाता हूँ।
  • ततः सायं गृहम् आगच्छामि  तब साम को घर आता हूँ।
  • गृहम् आगत्य किञ्चित् खादामि   घर आकर कुछ खाता हूँ।
  • अनन्तरं क्रीडितुं गच्छामि  बाद में खेलने जाता हूँ।
  • ततः आगत्य दीपं ज्वालयामि   वहाँ से आकर दीपक जलाता हूँ।
  • अनन्तरं किञ्चित् पठामि   बाद में कुछ पढंता हूँ।
  • पश्र्चात् भोजनं करोमि   पीछे भोजन करता हूँ।
  • ततः इश्वरं स्मृत्वा शयनं करोमि   तब इश्वरं का स्मरण कर सोता हूँ।
  • प्रायः दशवादने शयनं करोमि लगभग दस बजे सोता हूँ।
  • शयनसमये दीपं निर्वापयामि   सोते समय दीपक बुझाता हुँ।

सुचना १  – ऊपर लिखी ‘जागमि’ आदि वर्तमान काल की क्रियाओं के स्थान पर निम्रलिखित भूतकाल की क्रियाओं को जोङकर इन वाक्यों का भूतकाल में भी प्रयोग करना चाहिये। यथा – २  – जागृतवान् (जगा) कृतवान् (किया) उत्थितवान (उठा) गतवान् (गया) प्रक्षालितवान् (धोया) धारितवान् (धारण किया) प्रसारितवान् (पसारा) सम्मार्जितवान् (साफ किया) खादितवान् (खाया) पठितवान् (पढा) ज्वालितवान् (जलाया) पकव्वान् पकाय़ा आदि 

३-इन पदो को स्त्रीलिंग बनाने के लिये वान् के स्थान पर वर्ती पढना चाहिये।

यथा- जागरितवती, कृतवती, गतवती, गतवती आदि।

४-जागने का समय बतलाने के लिये सार्दध् चतुर्वादने (सवा चार बजे) पादोन पञ्चवादने (पौने पाँच बजे) सपाद – पञ्चवादने (सवा पाँच बजे) तथा षड्वादने (छः बजे) आदि पदों का प्रयोग करना चाहिये। इसी प्रकार सार्दध्, पादोन, सपाद आदि पदों का सब संख्याओं प्रयोग करना चाहिये।

आवश्यक शब्द-संग्रह

फल-वर्ग

  • आम  आम्रम्
  • जम्बूफलम् जामुन
  • पेरूकम्  अमरूद
  • पनसपम्  कटहल
  • सीताफलम् शरीफा
  • बदरी  बैर
  • क्षुद्रद्राक्ष  किसमिस
  • मण्डपी  मूँगफलि
  • बादामम्  बादाम
  • खर्जूम्  खजूर
  • शुष्कखर्जूरम् छुहाड़ा
  • अक्षौतकम् अखरोट
  • आमद्राक्षा अंगूर
  • सेवं, बदरम् सेव
  • रुचिफलम् नासपा
  • नारंगम् नारंगी
  • नारिकेलम् नारियल
  • दाडिमम् अनार
  • एरण्डचिर्भिटम् रड़मेवा, पपीता
  • खर्बूजः खरबूजा
  • कालिंगम् तरबूजा
  • कर्कटी ककड़ी
  • त्रपुसम् खीरा
  • स्फुटी फूँट
  • कन्दः कन्द
  • श्ङाग्टकः सिंघाड़ा
  • कदली केला
  • आम्रातमक् अमड़ा
  • आमलकम् अँवरा
  • निम्बूकम् निम्बू
  • द्राक्षा दाख

अन्नवर्ग 

  • गोधूमः गेहूँ
  • यवः जब
  • आढकी रहर
  • चणकः चना
  • करेणुः मटर
  • मुद्गः मूँग
  • माषः उड़द
  • सर्षपः सरसों
  • मकायः मकइ
  • मसूर मसुरी
  • धान्यम् धान

गृह वर्ग 

  • प्रकोष्ठः कोठरी
  • द्वारप्रकोष्ठः दालान
  • पक्षद्वारकम् खिड़की
  • गवाक्षः झरोखा
  • गृह-वस्तु वर्ग
  • मार्जनी झाड़ू
  • चुल्लिका चूल्हा
  • नागदन्तः खूँटी

धान्य-वर्ग

  • लङ्गनी अरगनी
  • तालकम् ताला
  • ताली चाबी
  • खट्वा खाट
  • पर्यङ्गः पलंग
  • कुठारः कुल्हाड़ी
  • छूरिका छूरी
  • कर्तरी कैंच
  • पीठम् पीढ़ा
  • पीठिका चौकी
  • दीपकः दीया
  • वर्तिका बत्ती
  • दर्पणः ऐना
  • कंकतिका कंघी
  • सूचिः सूई
  • सूत्र, तन्तुः डोरा
  • गोणी बोरा
  • उपानत् जूता
  • छत्रम् छाता
  • यष्टिका घड़ी 
  • काष्ठापादुका खड़ाऊँ
  • सोपानम् सीढ़ी
  • विद्युद्व्यजनम् बिजली का पंखा
  • व्यजनम् पंखा, बेना
  • घटीयन्त्रम् घड़ी
  • तुला तराजू
  • मंजूषा सन्दूक
  • पेटिका पेटी

यान-वर्ग

  • यानम् सवारी
  • शकटः,शकटी गाड़ी
  • वाष्पशकटी रेलगाड़ी
  • गन्त्री बैलगाड़ी
  • वायुयानम् हवाईजहाज
  • पोतः जहाज

वस्त्र-वर्ग

  • धौतवस्त्रम् धोती
  • शाटी साड़ी
  • कौपीनम् लँगोटा
  • कंचुकः कमीज
  • अर्धकंचुकः हाफकमीज
  • अंगरक्षकम् अंगरखा
  • उत्तरीयम् चद्दर
  • अंगप्रोंछनी अंगौछी
  • कर्पटः रुमाल
  • उष्णीषः पगड़ी
  • टोपिका टोपी
  • आस्तरणम् बिछौना
  • उपधानम् तकिया
  • तूलपटी रजाई
  • कम्बलः कंबल
  • गर्द्दिका गद्दी
  • तूलिका तोषक

शाक-वर्ग 

  • शाकः तरकारी
  • आलुः आलु
  • पटोल परवल
  • कूष्माण्डः कोंहड़ा
  • अलाबुः लौकी
  • कोशातकी भिंडी
  • राजकोषातकी रामकरोई
  • वृन्ताकः भंटा
  • महाकोषातकी घेवड़ा,नेनुआ
  • कारवेल्लम् करेला
  • मलकम् मूली
  • गोजिह्वा गोभी
  • गाजरम् गाजर
  • पलाण्डुः प्याज
  • लशुनः लहशुन
  • वास्तुकः बथुआ
  • तण्ड्डलीयकः चौराई 
  • पालक्या पालकी
  • पोतकी पोई
  • शिम्बिः सेम
  • पोदीना पुदिनः
  • शतपुष्पा सोआ
  • पिण्डालुः बण्डा
  • शूरणः ओल

वेशवर-वर्ग

  • वेसदारः मशाला
  • जीरकम् जीरा
  • धान्याकम् धनिया
  • मरिचम् मिर्चा 
  • आर्द्रकम् आदि
  • हरिद्रा हल्दी
  • मधुरिका सौंफ
  • मेथिका मेथी
  • यवानी जवाइन
  • हिंगुः हींग
  • लवङ्गम् लौंग
  • एला लाची
  • तेजपत्रम् तेजपात
  • लवणम् नमक
  • सैन्धवम् सेंधा नमक

पात्र-वर्ग

  • पात्रम् बरतन
  • स्थाली,उखा बटलोही
  • कन्दुः कराही
  • रिजीषम् तावा
  • दर्वाः कर्छुल
  • संदंशकः सड़सी
  • संदंशकः चिमटा
  • चमसः चमचा
  • स्थालम् थाली
  • कंसः,करोटिः कटोरा
  • घटः,कलशः  घड़ा 
  • जलपात्रम्  लोटा 
  • गल्लकः गिलास 
  • शरावः  कसोरा 
  • हण्डिका हँड़िया
  • भक्ष्य-लेह्य

पेय-चोष्य वर्ग

  • तण्डुलम् चावल
  • भक्तम् भात
  • द्विदलम् दाल(कच्ची)
  • सूपम् दाल(रंधी)
  • मण्डम् मांड
  • कृशरा खिचड़ी
  • पिष्टकम् आटा
  • लोप्त्री लोई
  • कर्पटिका रोटी
  • अंगारकर्कटी लिट्टी,वाटी
  • भरित्रम् चोखा,भर्ता
  • भाजी भाजी
  • शष्कुली पूड़ी
  • संयावकः हलुआ
  • सन्तानिका मलाई
  • वेसनम् वेसन
  • वटकः बड़ा
  • वटी बड़ी
  • पर्पटः पापड
  • क्वथिता कढ़ी
  • अपूपः,पूपः पूआ
  • चिपुटकः चिउड़ा
  • सक्तुः सत्तू 
  • आसुतम्  अंचार 
  • अवलेहः  चटनी 
  • आम्रवर्तः अमावट 
  • भर्जनं  भूजा 
  • लाजाः  लावा 
  • कुल्माषः  घुघनी 
  • शर्करा,सिता  चीनी 
  • सितोपलः  मिश्री 
  • गुडः गुड़
  • मोदकं  मिठाई 
  • लड्डुकम  लड्डू 
  • कुण्डलिनी  जलेबी 

मान-वर्ग

  • कुड़वः पाव
  • सेरः,प्रस्थः सेर
  • वराटकम् कौड़ी
  • पणः पैसा
  • आणकम् आना
  • लेखनसामग्री-वर्ग
  • कागदः,पत्रम् कागज
  • लेखनी कलम
  • मसिलेखनी फौन्टेनपेन
  • मसिधानी दावात
  • मसी स्याही
  • तूलिका पेन्सिल 

Contact us for more

For research and projects related work and collaboration, please contact Gurukul

Saint S.R.D Gurukul

varanasi

+918795153587

Drop us a line!

This site is protected by reCAPTCHA and the Google Privacy Policy and Terms of Service apply.

Cancel

Copyright © 2018 Saint S.R.D Gurukul - All Rights Reserved.

  • Vedic Astrology
  • Privacy Policy
  • Terms and Conditions

Powered by